B 512-26 Antyapaddhati

Manuscript culture infobox

Filmed in: B 512/26
Title: Antyapaddhati
Dimensions: 21 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1307
Remarks:


Reel No. B 512/26

Inventory No. 3357

Title Antyapaddhati

Remarks

Author

Subject Karmakānḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 10.0 cm

Binding Hole(s)

Folios

Lines per Folio

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.

Manuscript Features

The missing folios are : 2

double exposure of 6v–7r, 8v–9r

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


purvoccā(!)rita evaṃ guṇaviśeṣaṇaviśiṣṭāyāṃ puṇyatithau apsavyaṃ | amukagotrasya amukapretasya

urdhvo[ch]chiṣṭa adharo[c]chiṣṭ

ubhayo[c]chiṣṭaspṛṣṭāspṛṣṭakhaṭvādimaraṇajanitapratyavāyaparihārārthaṃ kṛ[c]chrayātmakaṃ

prāyaścittaṃ yathāpratyāmnāya yadvā savyaṃ sūtakāṃte aham ācariṣye || (fol.1v1–4)


End

tataḥ asthisiṃcanaṃ || [[amukagotrasya amukapretatvanivṛtyā uttamalokaprāptyarthaṃ prathame

[ʼ]hani savyaṃ]] | śītiketimaṃtrasya damanīgnir anuṣṭup | asthisiṃcayane viniyogaḥ | oṁ śītike

śīkāvatihlādikāvati || anena maṃtreṇa prokṣayet || tato gomayena śmaśānadeśam upalipaya | tata

trikoṇāṃ vediṃ kṛtvā haridrādinālaṃ kṛtya || amukagotrasya amukapretasya pretatvanirthaṃ

sasavyaṃ prathame ʼhani śmaśānabaliṃ kariṣye || apasavyaṃ (fol. 9r7–10)


Colophon

Microfilm Details

Reel No. B 512/26

Date of Filming 13-08-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-09-2011

Bibliography